Original

प्रवृत्तयश्च या लोके तथैव च निवृत्तयः ।तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम् ॥ ४७ ॥

Segmented

प्रवृत्तयः च या लोके तथा एव च निवृत्तयः तासाम् विकृतयो याः च सर्वम् काल-आत्मकम् स्मृतम्

Analysis

Word Lemma Parse
प्रवृत्तयः प्रवृत्ति pos=n,g=f,c=1,n=p
pos=i
या यद् pos=n,g=f,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
निवृत्तयः निवृत्ति pos=n,g=f,c=1,n=p
तासाम् तद् pos=n,g=f,c=6,n=p
विकृतयो विकृति pos=n,g=f,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
काल काल pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part