Original

जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि ।सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत् ॥ ४६ ॥

Segmented

जङ्गमाः स्थावराः च एव दिवि वा यदि वा भुवि सर्वे काल-आत्मकाः सर्प काल-आत्मकम् इदम् जगत्

Analysis

Word Lemma Parse
जङ्गमाः जङ्गम pos=a,g=m,c=1,n=p
स्थावराः स्थावर pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
दिवि दिव् pos=n,g=,c=7,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
भुवि भू pos=n,g=f,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
आत्मकाः आत्मक pos=a,g=m,c=1,n=p
सर्प सर्प pos=n,g=m,c=8,n=s
काल काल pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s