Original

सात्त्विका राजसाश्चैव तामसा ये च केचन ।भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु ॥ ४५ ॥

Segmented

सात्त्विका राजसाः च एव तामसा ये च केचन भावाः काल-आत्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु

Analysis

Word Lemma Parse
सात्त्विका सात्त्विक pos=a,g=m,c=1,n=p
राजसाः राजस pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
तामसा तामस pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
केचन कश्चन pos=n,g=m,c=1,n=p
भावाः भाव pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
आत्मकाः आत्मक pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
हि हि pos=i
जन्तुषु जन्तु pos=n,g=m,c=7,n=p