Original

यथा वायुर्जलधरान्विकर्षति ततस्ततः ।तद्वज्जलदवत्सर्प कालस्याहं वशानुगः ॥ ४४ ॥

Segmented

यथा वायुः जलधरान् विकर्षति ततस् ततस् तद्वत् जलद-वत् सर्प कालस्य अहम् वश-अनुगः

Analysis

Word Lemma Parse
यथा यथा pos=i
वायुः वायु pos=n,g=m,c=1,n=s
जलधरान् जलधर pos=n,g=m,c=2,n=p
विकर्षति विकृष् pos=v,p=3,n=s,l=lat
ततस् ततस् pos=i
ततस् ततस् pos=i
तद्वत् तद्वत् pos=i
जलद जलद pos=n,comp=y
वत् वत् pos=i
सर्प सर्प pos=n,g=m,c=8,n=s
कालस्य काल pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
वश वश pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s