Original

कालेनाहं प्रणुदितः पन्नग त्वामचूचुदम् ।विनाशहेतुर्नास्य त्वमहं वा प्राणिनः शिशोः ॥ ४३ ॥

Segmented

कालेन अहम् प्रणुदितः पन्नग त्वाम् अचूचुदम् विनाश-हेतुः न अस्य त्वम् अहम् वा प्राणिनः शिशोः

Analysis

Word Lemma Parse
कालेन काल pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रणुदितः प्रणुद् pos=va,g=m,c=1,n=s,f=part
पन्नग पन्नग pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अचूचुदम् चुद् pos=v,p=1,n=s,l=lun
विनाश विनाश pos=n,comp=y
हेतुः हेतु pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
वा वा pos=i
प्राणिनः प्राणिन् pos=n,g=m,c=6,n=s
शिशोः शिशु pos=n,g=m,c=6,n=s