Original

भीष्म उवाच ।तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते ।आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम् ॥ ४२ ॥

Segmented

भीष्म उवाच तथा ब्रुवति तस्मिन् तु पन्नगे मृत्यु-चोदिते आजगाम ततो मृत्युः पन्नगम् च अब्रवीत् इदम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
पन्नगे पन्नग pos=n,g=m,c=7,n=s
मृत्यु मृत्यु pos=n,comp=y
चोदिते चोदय् pos=va,g=m,c=7,n=s,f=part
आजगाम आगम् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
पन्नगम् पन्नग pos=n,g=m,c=2,n=s
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s