Original

सर्प उवाच ।यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः ।न फलं प्राप्नुवन्त्यत्र परलोके तथा ह्यहम् ॥ ४१ ॥

Segmented

सर्प उवाच यथा हवींषि जुह्वाना मखे वै लुब्धक-ऋत्विजः न फलम् प्राप्नुवन्ति अत्र पर-लोके तथा हि अहम्

Analysis

Word Lemma Parse
सर्प सर्प pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
हवींषि हविस् pos=n,g=n,c=2,n=p
जुह्वाना हु pos=va,g=m,c=1,n=p,f=part
मखे मख pos=n,g=m,c=7,n=s
वै वै pos=i
लुब्धक लुब्धक pos=n,comp=y
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p
pos=i
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
अत्र अत्र pos=i
पर पर pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
तथा तथा pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s