Original

लुब्धक उवाच ।वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत् ।भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम ॥ ४० ॥

Segmented

लुब्धक उवाच वध्यः त्वम् मम दुर्बुद्धे बाल-घाती नृशंस-कृत् भाषसे किम् बहु पुनः वध्यः सन् पन्नग-अधम

Analysis

Word Lemma Parse
लुब्धक लुब्धक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
त्वम् त्वद् pos=n,g=,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
बाल बाल pos=n,comp=y
घाती घातिन् pos=a,g=m,c=1,n=s
नृशंस नृशंस pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
भाषसे भाष् pos=v,p=2,n=s,l=lat
किम् किम् pos=i
बहु बहु pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
सन् अस् pos=va,g=m,c=1,n=s,f=part
पन्नग पन्नग pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s