Original

रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् ।त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम् ॥ ४ ॥

Segmented

रुधिरेण अवसिच्-अङ्गम् प्रस्रवन्तम् यथा अचलम् त्वाम् दृष्ट्वा पुरुष-व्याघ्र सीदे वर्षासु इव अम्बुजम्

Analysis

Word Lemma Parse
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
अवसिच् अवसिच् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
प्रस्रवन्तम् प्रस्रु pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
अचलम् अचल pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
दृष्ट्वा दृश् pos=vi
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सीदे सद् pos=v,p=1,n=s,l=lat
वर्षासु वर्षा pos=n,g=f,c=7,n=p
इव इव pos=i
अम्बुजम् अम्बुज pos=n,g=m,c=2,n=s