Original

यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः ।अन्यः प्रयोगे स्यादत्र किल्बिषी जन्तुनाशने ॥ ३९ ॥

Segmented

यदि अहम् कारण-त्वेन मतो लुब्धक तत्त्वतः अन्यः प्रयोगे स्याद् अत्र किल्बिषी जन्तु-नाशने

Analysis

Word Lemma Parse
यदि यदि pos=i
अहम् मद् pos=n,g=,c=1,n=s
कारण कारण pos=n,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
लुब्धक लुब्धक pos=n,g=m,c=8,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रयोगे प्रयोग pos=n,g=m,c=7,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अत्र अत्र pos=i
किल्बिषी किल्बिषिन् pos=a,g=m,c=1,n=s
जन्तु जन्तु pos=n,comp=y
नाशने नाशन pos=n,g=n,c=7,n=s