Original

सर्प उवाच ।कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे ।तस्मात्त्वमस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः ॥ ३८ ॥

Segmented

सर्प उवाच कार्य-अभावे क्रिया न स्यात् सति असति अपि कारणे तस्मात् त्वम् अस्मिन् हेतौ मे वाच्यो हेतुः विशेषतः

Analysis

Word Lemma Parse
सर्प सर्प pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कार्य कार्य pos=n,comp=y
अभावे अभाव pos=n,g=m,c=7,n=s
क्रिया क्रिया pos=n,g=f,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सति अस् pos=va,g=n,c=7,n=s,f=part
असति असत् pos=a,g=n,c=7,n=s
अपि अपि pos=i
कारणे कारण pos=n,g=n,c=7,n=s
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
हेतौ हेतु pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
हेतुः हेतु pos=n,g=m,c=1,n=s
विशेषतः विशेषतः pos=i