Original

असत्यपि कृते कार्ये नेह पन्नग लिप्यते ।तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे ॥ ३७ ॥

Segmented

असति अपि कृते कार्ये न इह पन्नग लिप्यते तस्मात् न अत्र एव हेतुः स्याद् वध्यः किम् बहु भाषसे

Analysis

Word Lemma Parse
असति असत् pos=a,g=n,c=7,n=s
अपि अपि pos=i
कृते कृ pos=va,g=n,c=7,n=s,f=part
कार्ये कार्य pos=n,g=n,c=7,n=s
pos=i
इह इह pos=i
पन्नग पन्नग pos=n,g=m,c=8,n=s
लिप्यते लिप् pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
pos=i
अत्र अत्र pos=i
एव एव pos=i
हेतुः हेतु pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
किम् किम् pos=i
बहु बहु pos=a,g=n,c=2,n=s
भाषसे भाष् pos=v,p=2,n=s,l=lat