Original

लुब्धक उवाच ।कारणं यदि न स्याद्वै न कर्ता स्यास्त्वमप्युत ।विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः ॥ ३६ ॥

Segmented

लुब्धक उवाच कारणम् यदि न स्याद् वै न कर्ता स्याः त्वम् अपि उत विनाशे कारणम् त्वम् च तस्माद् वध्यो ऽसि मे मतः

Analysis

Word Lemma Parse
लुब्धक लुब्धक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कारणम् कारण pos=n,g=n,c=1,n=s
यदि यदि pos=i
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
pos=i
कर्ता कर्तृ pos=n,g=m,c=1,n=s
स्याः अस् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
उत उत pos=i
विनाशे विनाश pos=n,g=m,c=7,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
तस्माद् तस्मात् pos=i
वध्यो वध् pos=va,g=m,c=1,n=s,f=krtya
ऽसि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part