Original

अथ वा मतमेतत्ते तेऽप्यन्योन्यप्रयोजकाः ।कार्यकारणसंदेहो भवत्यन्योन्यचोदनात् ॥ ३४ ॥

Segmented

अथ वा मतम् एतत् ते ते अपि अन्योन्य-प्रयोजकाः कार्य-कारण-संदेहः भवति अन्योन्य-चोदनात्

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
मतम् मन् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
अन्योन्य अन्योन्य pos=n,comp=y
प्रयोजकाः प्रयोजक pos=a,g=m,c=1,n=p
कार्य कार्य pos=n,comp=y
कारण कारण pos=n,comp=y
संदेहः संदेह pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अन्योन्य अन्योन्य pos=n,comp=y
चोदनात् चोदन pos=n,g=n,c=5,n=s