Original

सर्प उवाच ।सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा ।तथाहमपि तस्मान्मे नैष हेतुर्मतस्तव ॥ ३३ ॥

Segmented

सर्प उवाच सर्व एते हि अ स्ववशा दण्ड-चक्र-आदयः यथा तथा अहम् अपि तस्मात् मे न एष हेतुः मतः ते

Analysis

Word Lemma Parse
सर्प सर्प pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
pos=i
स्ववशा स्ववश pos=a,g=f,c=1,n=s
दण्ड दण्ड pos=n,comp=y
चक्र चक्र pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
यथा यथा pos=i
तथा तथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
तस्मात् तस्मात् pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s