Original

किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग ।आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजंगम ॥ ३२ ॥

Segmented

किल्बिषी च अपि मे वध्यः किल्बिषी च असि पन्नग आत्मानम् कारणम् हि अत्र त्वम् आख्यासि भुजंगम

Analysis

Word Lemma Parse
किल्बिषी किल्बिषिन् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
किल्बिषी किल्बिषिन् pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
पन्नग पन्नग pos=n,g=m,c=8,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
हि हि pos=i
अत्र अत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आख्यासि आख्या pos=v,p=2,n=s,l=lat
भुजंगम भुजंगम pos=n,g=m,c=8,n=s