Original

मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा ।कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग ॥ ३१ ॥

Segmented

मृद्-पात्रस्य क्रियायाम् हि दण्ड-चक्र-आदयः यथा कारण-त्वे प्रकल्प्यन्ते तथा त्वम् अपि पन्नग

Analysis

Word Lemma Parse
मृद् मृद् pos=n,comp=y
पात्रस्य पात्र pos=n,g=n,c=6,n=s
क्रियायाम् क्रिया pos=n,g=f,c=7,n=s
हि हि pos=i
दण्ड दण्ड pos=n,comp=y
चक्र चक्र pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
यथा यथा pos=i
कारण कारण pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
प्रकल्प्यन्ते प्रकल्पय् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
पन्नग पन्नग pos=n,g=m,c=8,n=s