Original

लुब्धक उवाच ।यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम् ।कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी ॥ ३० ॥

Segmented

लुब्धक उवाच यदि अन्य-वश-गेन इदम् कृतम् ते पन्नगैः अशुभम् कारणम् वै त्वम् अपि अत्र तस्मात् त्वम् अपि किल्बिषी

Analysis

Word Lemma Parse
लुब्धक लुब्धक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
अन्य अन्य pos=n,comp=y
वश वश pos=n,comp=y
गेन pos=a,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पन्नगैः पन्नग pos=n,g=m,c=8,n=s
अशुभम् अशुभ pos=a,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
वै वै pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अत्र अत्र pos=i
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
किल्बिषी किल्बिषिन् pos=a,g=m,c=1,n=s