Original

शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च ।शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् ॥ ३ ॥

Segmented

शर-आचित-शरीरम् हि तीव्र-व्रणम् उदीक्ष्य च शमम् न उपलभे वीर दुष्कृता एव चिन्तयन्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
आचित आचि pos=va,comp=y,f=part
शरीरम् शरीर pos=n,g=m,c=2,n=s
हि हि pos=i
तीव्र तीव्र pos=a,comp=y
व्रणम् व्रण pos=n,g=n,c=2,n=s
उदीक्ष्य उदीक्ष् pos=vi
pos=i
शमम् शम pos=n,g=m,c=2,n=s
pos=i
उपलभे उपलभ् pos=v,p=1,n=s,l=lat
वीर वीर pos=n,g=m,c=8,n=s
दुष्कृता दुष्कृत pos=n,g=n,c=2,n=p
एव एव pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part