Original

तस्यायं वचनाद्दष्टो न कोपेन न काम्यया ।तस्य तत्किल्बिषं लुब्ध विद्यते यदि किल्बिषम् ॥ २९ ॥

Segmented

तस्य अयम् वचनाद् दष्टो न कोपेन न काम्यया तस्य तत् किल्बिषम् लुब्ध विद्यते यदि किल्बिषम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
दष्टो दंश् pos=va,g=m,c=1,n=s,f=part
pos=i
कोपेन कोप pos=n,g=m,c=3,n=s
pos=i
काम्यया काम्या pos=n,g=f,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
किल्बिषम् किल्बिष pos=n,g=n,c=1,n=s
लुब्ध लुब्ध pos=n,g=m,c=8,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
यदि यदि pos=i
किल्बिषम् किल्बिष pos=n,g=n,c=1,n=s