Original

ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः ।उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः ॥ २७ ॥

Segmented

ईषद् उच्छ्वस् तु कृच्छ्रात् संस्तभ्य पन्नगः उत्ससर्ज गिरम् मन्दाम् मानुषीम् पाश-पीडितः

Analysis

Word Lemma Parse
ईषद् ईषत् pos=i
उच्छ्वस् उच्छ्वस् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
संस्तभ्य संस्तम्भ् pos=vi
पन्नगः पन्नग pos=n,g=m,c=1,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
गिरम् गिर् pos=n,g=f,c=2,n=s
मन्दाम् मन्द pos=a,g=f,c=2,n=s
मानुषीम् मानुष pos=a,g=f,c=2,n=s
पाश पाश pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part