Original

भीष्म उवाच ।असकृत्प्रोच्यमानापि गौतमी भुजगं प्रति ।लुब्धकेन महाभागा पापे नैवाकरोन्मतिम् ॥ २६ ॥

Segmented

भीष्म उवाच असकृत् प्रवच् अपि गौतमी भुजगम् प्रति लुब्धकेन महाभागा पापे न एव अकरोत् मतिम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असकृत् असकृत् pos=i
प्रवच् प्रवच् pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
गौतमी गौतमी pos=n,g=f,c=1,n=s
भुजगम् भुजग pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
लुब्धकेन लुब्धक pos=n,g=m,c=3,n=s
महाभागा महाभाग pos=a,g=f,c=1,n=s
पापे पाप pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
मतिम् मति pos=n,g=f,c=2,n=s