Original

गौतम्युवाच ।नास्मिन्हते पन्नगे पुत्रको मे संप्राप्स्यते लुब्धक जीवितं वै ।गुणं चान्यं नास्य वधे प्रपश्ये तस्मात्सर्पं लुब्धक मुञ्च जीवम् ॥ २४ ॥

Segmented

गौतमी उवाच न अस्मिन् हते पन्नगे पुत्रको मे सम्प्राप्स्यते लुब्धक जीवितम् वै गुणम् च अन्यम् न अस्य वधे प्रपश्ये तस्मात् सर्पम् लुब्धक मुञ्च जीवम्

Analysis

Word Lemma Parse
गौतमी गौतमी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
पन्नगे पन्नग pos=n,g=m,c=7,n=s
पुत्रको पुत्रक pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सम्प्राप्स्यते सम्प्राप् pos=v,p=3,n=s,l=lrt
लुब्धक लुब्धक pos=n,g=m,c=8,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
वै वै pos=i
गुणम् गुण pos=n,g=m,c=2,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वधे वध pos=n,g=m,c=7,n=s
प्रपश्ये प्रपश् pos=v,p=1,n=s,l=lat
तस्मात् तस्मात् pos=i
सर्पम् सर्प pos=n,g=m,c=2,n=s
लुब्धक लुब्धक pos=n,g=m,c=8,n=s
मुञ्च मुच् pos=v,p=2,n=s,l=lot
जीवम् जीव pos=a,g=m,c=2,n=s