Original

लुब्धक उवाच ।अस्मादेकस्माद्बहवो रक्षितव्या नैको बहुभ्यो गौतमि रक्षितव्यः ।कृतागसं धर्मविदस्त्यजन्ति सरीसृपं पापमिमं जहि त्वम् ॥ २३ ॥

Segmented

लुब्धक उवाच अस्माद् एकस्माद् बहवो रक्षितव्या न एकः बहुभ्यो गौतमि रक्षितव्यः कृत-आगस् धर्म-विदः त्यजन्ति सरीसृपम् पापम् इमम् जहि त्वम्

Analysis

Word Lemma Parse
लुब्धक लुब्धक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्माद् इदम् pos=n,g=m,c=5,n=s
एकस्माद् एक pos=n,g=m,c=5,n=s
बहवो बहु pos=a,g=m,c=1,n=p
रक्षितव्या रक्ष् pos=va,g=m,c=1,n=p,f=krtya
pos=i
एकः एक pos=n,g=m,c=1,n=s
बहुभ्यो बहु pos=a,g=m,c=5,n=p
गौतमि गौतमी pos=n,g=f,c=8,n=s
रक्षितव्यः रक्ष् pos=va,g=m,c=1,n=s,f=krtya
कृत कृ pos=va,comp=y,f=part
आगस् आगस् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
सरीसृपम् सरीसृप pos=n,g=m,c=2,n=s
पापम् पाप pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s