Original

गौतम्युवाच ।कार्थप्राप्तिर्गृह्य शत्रुं निहत्य का वा शान्तिः प्राप्य शत्रुं नमुक्त्वा ।कस्मात्सौम्य भुजगे न क्षमेयं मोक्षं वा किं कारणं नास्य कुर्याम् ॥ २२ ॥

Segmented

गौतमी उवाच का अर्थ-प्राप्तिः गृह्य शत्रुम् निहत्य का वा शान्तिः प्राप्य शत्रुम् न मुक्त्वा कस्मात् सौम्य भुजगे न क्षमेयम् मोक्षम् वा किम् कारणम् न अस्य कुर्याम्

Analysis

Word Lemma Parse
गौतमी गौतमी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
का pos=n,g=f,c=1,n=s
अर्थ अर्थ pos=n,comp=y
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
गृह्य ग्रह् pos=vi
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
का pos=n,g=f,c=1,n=s
वा वा pos=i
शान्तिः शान्ति pos=n,g=f,c=1,n=s
प्राप्य प्राप् pos=vi
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
pos=i
मुक्त्वा मुच् pos=vi
कस्मात् कस्मात् pos=i
सौम्य सौम्य pos=a,g=m,c=8,n=s
भुजगे भुजग pos=n,g=m,c=7,n=s
pos=i
क्षमेयम् क्षम् pos=v,p=1,n=s,l=vidhilin
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
वा वा pos=i
किम् pos=n,g=n,c=2,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin