Original

लुब्धक उवाच ।हत्वा लाभः श्रेय एवाव्ययं स्यात्सद्यो लाभो बलवद्भिः प्रशस्तः ।कालाल्लाभो यस्तु सद्यो भवेत हते श्रेयः कुत्सिते त्वीदृशे स्यात् ॥ २१ ॥

Segmented

लुब्धक उवाच हत्वा लाभः श्रेय एव अव्ययम् स्यात् सद्यो लाभो बलवद्भिः प्रशस्तः कालाल् लाभो यः तु सद्यो भवेत हते श्रेयः कुत्सिते तु ईदृशे स्यात्

Analysis

Word Lemma Parse
लुब्धक लुब्धक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हत्वा हन् pos=vi
लाभः लाभ pos=n,g=m,c=1,n=s
श्रेय श्रेयस् pos=n,g=n,c=1,n=s
एव एव pos=i
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सद्यो सद्यस् pos=i
लाभो लाभ pos=n,g=m,c=1,n=s
बलवद्भिः बलवत् pos=a,g=m,c=3,n=p
प्रशस्तः प्रशंस् pos=va,g=m,c=1,n=s,f=part
कालाल् काल pos=n,g=m,c=5,n=s
लाभो लाभ pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
सद्यो सद्यस् pos=i
भवेत भू pos=v,p=3,n=s,l=vidhilin
हते हन् pos=va,g=m,c=7,n=s,f=part
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
कुत्सिते कुत्सय् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
ईदृशे ईदृश pos=a,g=m,c=7,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin