Original

न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना ।मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः ॥ २० ॥

Segmented

न ब्राह्मणानाम् कोपो ऽस्ति कुतः कोपात् च यातना मार्दवात् क्षम्यताम् साधो मुच्यताम् एष पन्नगः

Analysis

Word Lemma Parse
pos=i
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
कोपो कोप pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कुतः कुतस् pos=i
कोपात् कोप pos=n,g=m,c=5,n=s
pos=i
यातना यातना pos=n,g=f,c=1,n=s
मार्दवात् मार्दव pos=n,g=n,c=5,n=s
क्षम्यताम् क्षम् pos=v,p=3,n=s,l=lot
साधो साधु pos=a,g=m,c=8,n=s
मुच्यताम् मुच् pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
पन्नगः पन्नग pos=n,g=m,c=1,n=s