Original

अस्मिन्नर्थे बहुविधा शान्तिरुक्ता त्वयानघ ।स्वकृते का नु शान्तिः स्याच्छमाद्बहुविधादपि ॥ २ ॥

Segmented

अस्मिन्न् अर्थे बहुविधा शान्तिः उक्ता त्वया अनघ स्व-कृते का नु शान्तिः स्यात् शमात् बहुविधाद् अपि

Analysis

Word Lemma Parse
अस्मिन्न् इदम् pos=n,g=m,c=7,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
बहुविधा बहुविध pos=a,g=f,c=1,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
स्व स्व pos=a,comp=y
कृते कृत pos=n,g=n,c=7,n=s
का pos=n,g=f,c=1,n=s
नु नु pos=i
शान्तिः शान्ति pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
शमात् शम pos=n,g=m,c=5,n=s
बहुविधाद् बहुविध pos=a,g=m,c=5,n=s
अपि अपि pos=i