Original

गौतम्युवाच ।न चैवार्तिर्विद्यतेऽस्मद्विधानां धर्मारामः सततं सज्जनो हि ।नित्यायस्तो बालजनो न चास्ति धर्मो ह्येष प्रभवाम्यस्य नाहम् ॥ १९ ॥

Segmented

गौतमी उवाच न च एव आर्तिः विद्यते ऽस्मद्विधानाम् धर्म-आरामः सततम् सत्-जनः हि नित्य-आयस्तः बाल-जनः न च अस्ति धर्मो हि एष प्रभवामि अस्य न अहम्

Analysis

Word Lemma Parse
गौतमी गौतमी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
pos=i
एव एव pos=i
आर्तिः आर्ति pos=n,g=f,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
ऽस्मद्विधानाम् अस्मद्विध pos=a,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
आरामः आराम pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
सत् सत् pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
हि हि pos=i
नित्य नित्य pos=a,comp=y
आयस्तः आयस् pos=va,g=m,c=1,n=s,f=part
बाल बाल pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
धर्मो धर्म pos=n,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
प्रभवामि प्रभू pos=v,p=1,n=s,l=lat
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s