Original

लुब्धक उवाच ।जानाम्येवं नेह गुणागुणज्ञाः सर्वे नियुक्ता गुरवो वै भवन्ति ।स्वस्थस्यैते तूपदेशा भवन्ति तस्मात्क्षुद्रं सर्पमेनं हनिष्ये ॥ १७ ॥

Segmented

लुब्धक उवाच जानामि एवम् न इह गुण-अगुण-ज्ञाः सर्वे नियुक्ता गुरवो वै भवन्ति स्वस्थस्य एते तु उपदेशाः भवन्ति तस्मात् क्षुद्रम् सर्पम् एनम् हनिष्ये

Analysis

Word Lemma Parse
लुब्धक लुब्धक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जानामि ज्ञा pos=v,p=1,n=s,l=lat
एवम् एवम् pos=i
pos=i
इह इह pos=i
गुण गुण pos=n,comp=y
अगुण अगुण pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
नियुक्ता नियुज् pos=va,g=m,c=1,n=p,f=part
गुरवो गुरु pos=n,g=m,c=1,n=p
वै वै pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
स्वस्थस्य स्वस्थ pos=a,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
तु तु pos=i
उपदेशाः उपदेश pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
तस्मात् तस्मात् pos=i
क्षुद्रम् क्षुद्र pos=a,g=m,c=2,n=s
सर्पम् सर्प pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
हनिष्ये हन् pos=v,p=1,n=s,l=lrt