Original

न चामृत्युर्भविता वै हतेऽस्मिन्को वात्ययः स्यादहतेऽस्मिञ्जनस्य ।अस्योत्सर्गे प्राणयुक्तस्य जन्तोर्मृत्योर्लोकं को नु गच्छेदनन्तम् ॥ १६ ॥

Segmented

न च अमृत्युः भविता वै हते ऽस्मिन् को वा अत्ययः स्याद् अहते ऽस्मिञ् जनस्य अस्य उत्सर्गे प्राण-युक्तस्य जन्तोः मृत्योः लोकम् को नु गच्छेद् अनन्तम्

Analysis

Word Lemma Parse
pos=i
pos=i
अमृत्युः अमृत्यु pos=a,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
वै वै pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
को pos=n,g=m,c=1,n=s
वा वा pos=i
अत्ययः अत्यय pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अहते अहत pos=a,g=m,c=7,n=s
ऽस्मिञ् इदम् pos=n,g=m,c=7,n=s
जनस्य जन pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
उत्सर्गे उत्सर्ग pos=n,g=m,c=7,n=s
प्राण प्राण pos=n,comp=y
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
जन्तोः जन्तु pos=n,g=m,c=6,n=s
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
अनन्तम् अनन्त pos=a,g=m,c=2,n=s