Original

प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः ।मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ॥ १५ ॥

Segmented

प्लवन्ते धर्म-लघवः लोके ऽम्भसि यथा प्लवाः मज्जन्ति पाप-गुरवः शस्त्रम् स्कन्नम् इव उदके

Analysis

Word Lemma Parse
प्लवन्ते प्लु pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
लघवः लघु pos=a,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
ऽम्भसि अम्भस् pos=n,g=n,c=7,n=s
यथा यथा pos=i
प्लवाः प्लव pos=n,g=m,c=1,n=p
मज्जन्ति मज्ज् pos=v,p=3,n=p,l=lat
पाप पाप pos=n,comp=y
गुरवः गुरु pos=a,g=m,c=1,n=p
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
स्कन्नम् स्कन्द् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
उदके उदक pos=n,g=n,c=7,n=s