Original

गौतम्युवाच ।विसृजैनमबुद्धिस्त्वं न वध्योऽर्जुनक त्वया ।को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन् ॥ १४ ॥

Segmented

गौतमी उवाच विसृज एनम् अबुद्धि त्वम् न वध्यो ऽर्जुनक त्वया को हि आत्मानम् गुरुम् कुर्यात् प्राप्तव्ये सति चिन्तयन्

Analysis

Word Lemma Parse
गौतमी गौतमी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विसृज विसृज् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
अबुद्धि अबुद्धि pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
वध्यो वध् pos=va,g=m,c=1,n=s,f=krtya
ऽर्जुनक अर्जुनक pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
को pos=n,g=m,c=1,n=s
हि हि pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
प्राप्तव्ये प्राप् pos=va,g=n,c=7,n=s,f=krtya
सति अस् pos=va,g=n,c=7,n=s,f=part
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part