Original

तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः ।ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना ॥ १२ ॥

Segmented

ताम् च अब्रवीत् अयम् ते स पुत्र-हा पन्नग-अधमः ब्रूहि क्षिप्रम् महाभागे वध्यताम् केन हेतुना

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अयम् इदम् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
पन्नग पन्नग pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
महाभागे महाभाग pos=a,g=f,c=8,n=s
वध्यताम् वध् pos=v,p=3,n=s,l=lot
केन pos=n,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s