Original

अतिथीनन्नपानेन पितॄंश्च स्वधया तथा ।ऋषीन्स्वाध्यायदीक्षाभिर्देवान्यज्ञैरनुत्तमैः ॥ ८ ॥

Segmented

अतिथीन् अन्न-पानेन पितॄन् च स्वधया तथा ऋषीन् स्वाध्याय-दीक्षाभिः देवान् यज्ञैः अनुत्तमैः

Analysis

Word Lemma Parse
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
अन्न अन्न pos=n,comp=y
पानेन पान pos=n,g=n,c=3,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
pos=i
स्वधया स्वधा pos=n,g=f,c=3,n=s
तथा तथा pos=i
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
स्वाध्याय स्वाध्याय pos=n,comp=y
दीक्षाभिः दीक्षा pos=n,g=f,c=3,n=p
देवान् देव pos=n,g=m,c=2,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
अनुत्तमैः अनुत्तम pos=a,g=m,c=3,n=p