Original

ब्रह्मचर्येण घोरेण आचार्यकुलसेवया ।वेदानधीत्य धर्मेण राजशास्त्रं च केवलम् ॥ ७ ॥

Segmented

ब्रह्मचर्येण घोरेण आचार्य-कुल-सेवया वेदान् अधीत्य धर्मेण राज-शास्त्रम् च केवलम्

Analysis

Word Lemma Parse
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
घोरेण घोर pos=a,g=n,c=3,n=s
आचार्य आचार्य pos=n,comp=y
कुल कुल pos=n,comp=y
सेवया सेवा pos=n,g=f,c=3,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
अधीत्य अधी pos=vi
धर्मेण धर्म pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
pos=i
केवलम् केवल pos=a,g=n,c=2,n=s