Original

सागरान्तां महीं कृत्स्नामनुशिष्य यथाविधि ।चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया ॥ ६ ॥

Segmented

सागर-अन्ताम् महीम् कृत्स्नाम् अनुशिष्य यथाविधि चातुर्वर्ण्ये यथाशास्त्रम् प्रवृत्तो धर्म-काम्या

Analysis

Word Lemma Parse
सागर सागर pos=n,comp=y
अन्ताम् अन्त pos=n,g=f,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
अनुशिष्य अनुशिष् pos=vi
यथाविधि यथाविधि pos=i
चातुर्वर्ण्ये चातुर्वर्ण्य pos=n,g=n,c=7,n=s
यथाशास्त्रम् यथाशास्त्रम् pos=i
प्रवृत्तो प्रवृत् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s