Original

भीष्म उवाच ।इत्येतच्छक्रवचनं निशम्य प्रतिगृह्य च ।योधानामात्मनः सिद्धिमम्बरीषोऽभिपन्नवान् ॥ ५० ॥

Segmented

भीष्म उवाच इति एतत् शक्र-वचनम् निशम्य प्रतिगृह्य च योधानाम् आत्मनः सिद्धिम् अम्बरीषो ऽभिपन्नवान्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
शक्र शक्र pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अम्बरीषो अम्बरीष pos=n,g=m,c=1,n=s
ऽभिपन्नवान् अभिपद् pos=va,g=m,c=1,n=s,f=part