Original

स दृष्ट्वोपरि गच्छन्तं सेनापतिमुदारधीः ।ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम् ॥ ५ ॥

Segmented

स दृष्ट्वा उपरि गच्छन्तम् सेनापतिम् उदार-धीः ऋद्धिम् दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
उपरि उपरि pos=i
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
ऋद्धिम् ऋद्धि pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सुदेवस्य सुदेव pos=n,g=m,c=6,n=s
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
प्राह प्राह् pos=v,p=3,n=s,l=lit
वासवम् वासव pos=n,g=m,c=2,n=s