Original

विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशः ।प्रह्रादं च निहत्याजौ ततो देवाधिपोऽभवम् ॥ ४९ ॥

Segmented

विप्रचित्तिम् च दैतेयम् दनोः पुत्रान् च सर्वशः प्रह्रादम् च निहत्य आजौ ततो देव-अधिपः ऽभवम्

Analysis

Word Lemma Parse
विप्रचित्तिम् विप्रचित्ति pos=n,g=m,c=2,n=s
pos=i
दैतेयम् दैतेय pos=n,g=m,c=2,n=s
दनोः दनु pos=n,g=f,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
प्रह्रादम् प्रह्राद pos=n,g=m,c=2,n=s
pos=i
निहत्य निहन् pos=vi
आजौ आजि pos=n,g=m,c=7,n=s
ततो ततस् pos=i
देव देव pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
ऽभवम् भू pos=v,p=1,n=s,l=lan