Original

वृद्धं बलं न हन्तव्यं नैव स्त्री न च वै द्विजः ।तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत् ॥ ४७ ॥

Segmented

वृद्धम् बलम् न हन्तव्यम् न एव स्त्री न च वै द्विजः तृण-पूर्ण-मुखः च एव ते अस्मि इति च यो वदेत्

Analysis

Word Lemma Parse
वृद्धम् वृद्ध pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
pos=i
हन्तव्यम् हन् pos=va,g=n,c=1,n=s,f=krtya
pos=i
एव एव pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
pos=i
pos=i
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
तृण तृण pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
मुखः मुख pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
यो यद् pos=n,g=m,c=1,n=s
वदेत् वद् pos=v,p=3,n=s,l=vidhilin