Original

एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः ।चत्वारश्चाश्रमास्तस्य यो युद्धे न पलायते ॥ ४६ ॥

Segmented

एतत् तपः च पुण्यम् च धर्मः च एव सनातनः चत्वारः च आश्रमाः तस्य यो युद्धे न पलायते

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सनातनः सनातन pos=a,g=m,c=1,n=s
चत्वारः चतुर् pos=n,g=m,c=1,n=p
pos=i
आश्रमाः आश्रम pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
पलायते पलाय् pos=v,p=3,n=s,l=lat