Original

न ह्यन्नं नोदकं तस्य न स्नानं नाप्यशौचकम् ।हतस्य कर्तुमिच्छन्ति तस्य लोकाञ्शृणुष्व मे ॥ ४४ ॥

Segmented

न हि अन्नम् न उदकम् तस्य न स्नानम् न अपि अशौचकम् हतस्य कर्तुम् इच्छन्ति तस्य लोकाञ् शृणुष्व मे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
pos=i
उदकम् उदक pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
स्नानम् स्नान pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अशौचकम् अशौचक pos=n,g=n,c=2,n=s
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
कर्तुम् कृ pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
लोकाञ् लोक pos=n,g=m,c=2,n=p
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s