Original

आहवे निहतं शूरं न शोचेत कदाचन ।अशोच्यो हि हतः शूरः स्वर्गलोके महीयते ॥ ४३ ॥

Segmented

आहवे निहतम् शूरम् न शोचेत कदाचन अशोच्यो हि हतः शूरः स्वर्ग-लोके महीयते

Analysis

Word Lemma Parse
आहवे आहव pos=n,g=m,c=7,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
शूरम् शूर pos=n,g=m,c=2,n=s
pos=i
शोचेत शुच् pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i
अशोच्यो अशोच्य pos=a,g=m,c=1,n=s
हि हि pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
शूरः शूर pos=n,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat