Original

नायकं वा प्रमाणं वा यो वा स्यात्तत्र पूजितः ।जीवग्राहं निगृह्णाति तस्य लोका यथा मम ॥ ४२ ॥

Segmented

नायकम् वा प्रमाणम् वा यो वा स्यात् तत्र पूजितः जीव-गृहीत्वा निगृह्णाति तस्य लोका यथा मम

Analysis

Word Lemma Parse
नायकम् नायक pos=n,g=m,c=2,n=s
वा वा pos=i
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
वा वा pos=i
यो यद् pos=n,g=m,c=1,n=s
वा वा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
जीव जीव pos=n,comp=y
गृहीत्वा ग्रह् pos=vi
निगृह्णाति निग्रह् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
लोका लोक pos=n,g=m,c=1,n=p
यथा यथा pos=i
मम मद् pos=n,g=,c=6,n=s