Original

यस्तु सेनापतिं हत्वा तद्यानमधिरोहति ।स विष्णुविक्रमक्रामी बृहस्पतिसमः क्रतुः ॥ ४१ ॥

Segmented

यः तु सेनापतिम् हत्वा तद्-यानम् अधिरोहति स विष्णु-विक्रम-क्रामी बृहस्पति-समः क्रतुः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
तद् तद् pos=n,comp=y
यानम् यान pos=n,g=n,c=2,n=s
अधिरोहति अधिरुह् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
विष्णु विष्णु pos=n,comp=y
विक्रम विक्रम pos=n,comp=y
क्रामी क्रामिन् pos=a,g=m,c=1,n=s
बृहस्पति बृहस्पति pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s