Original

सर्वतेजोमयं दिव्यं विमानवरमास्थितम् ।उपर्युपरि गच्छन्तं स्वं वै सेनापतिं प्रभुम् ॥ ४ ॥

Segmented

सर्व-तेजः-मयम् दिव्यम् विमान-वरम् आस्थितम् उपरि उपरि गच्छन्तम् स्वम् वै सेनापतिम् प्रभुम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
तेजः तेजस् pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
विमान विमान pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
आस्थितम् आस्था pos=va,g=m,c=2,n=s,f=part
उपरि उपरि pos=i
उपरि उपरि pos=i
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
स्वम् स्व pos=a,g=m,c=2,n=s
वै वै pos=i
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s