Original

यस्तु योधः परावृत्तः संत्रस्तो हन्यते परैः ।अप्रतिष्ठं स नरकं याति नास्त्यत्र संशयः ॥ ३९ ॥

Segmented

यः तु योधः परावृत्तः संत्रस्तो हन्यते परैः अप्रतिष्ठम् स नरकम् याति न अस्ति अत्र संशयः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
योधः योध pos=n,g=m,c=1,n=s
परावृत्तः परावृत् pos=va,g=m,c=1,n=s,f=part
संत्रस्तो संत्रस् pos=va,g=m,c=1,n=s,f=part
हन्यते हन् pos=v,p=3,n=s,l=lat
परैः पर pos=n,g=m,c=3,n=p
अप्रतिष्ठम् अप्रतिष्ठ pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
नरकम् नरक pos=n,g=n,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s