Original

यदा तूभयतो व्यूहो भवत्याकाशमग्रतः ।सास्य वेदी तथा यज्ञे नित्यं वेदास्त्रयोऽग्नयः ॥ ३८ ॥

Segmented

यदा तु उभयतस् व्यूहो भवति आकाशम् अग्रतः सा अस्य वेदी तथा यज्ञे नित्यम् वेदाः त्रयः ऽग्नयः

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
उभयतस् उभयतस् pos=i
व्यूहो व्यूह pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
आकाशम् आकाश pos=n,g=n,c=2,n=s
अग्रतः अग्रतस् pos=i
सा तद् pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
वेदी वेदि pos=n,g=f,c=1,n=s
तथा तथा pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
ऽग्नयः अग्नि pos=n,g=m,c=1,n=p