Original

सदश्चान्तरयोधाग्निराग्नीध्रश्चोत्तरां दिशम् ।शत्रुसेनाकलत्रस्य सर्वलोकानदूरतः ॥ ३७ ॥

Segmented

सदः च अन्तर-योध-अग्निः आग्नीध्रः च उत्तराम् दिशम् शत्रु-सेना-कलत्रस्य सर्व-लोकान् अदूरतः

Analysis

Word Lemma Parse
सदः सदस् pos=n,g=n,c=2,n=s
pos=i
अन्तर अन्तर pos=a,comp=y
योध योध pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
आग्नीध्रः आग्नीध्र pos=n,g=m,c=1,n=s
pos=i
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
शत्रु शत्रु pos=n,comp=y
सेना सेना pos=n,comp=y
कलत्रस्य कलत्र pos=n,g=n,c=6,n=s
सर्व सर्व pos=n,comp=y
लोकान् लोक pos=n,g=m,c=2,n=p
अदूरतः अदूर pos=a,g=n,c=5,n=s